B 379-30 Śivapratiṣṭhāvidhi

Manuscript culture infobox

Filmed in: B 379/30
Title: Śivapratiṣṭhāvidhi
Dimensions: 23.3 x 10.7 cm x 9 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 8/1902
Remarks:


Reel No. B 379/30

Inventory No. 66333

Title Śivapratiṣṭhāvidhi

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Newari

Material Thyasaphu

State incomplete

Size 23.3 x 10.7 cm

Binding Hole(s)

Folios 9

Lines per Page 22

Foliation none

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 8/1902

Manuscript Features

Excerpts

«Beginning»


oṃ agnaye svāhā || dakṇanetre || śuklapakṣaḥ || oṃ somāya svāhā || vāmanetre || kṛṣṇapakṣa ||


oṃ hrāṃ agniṣomābhyāṃ svāhā || tṛtīye netre || ghṛtamadhyopari || oṃ hrāṃ agni sṛṣṭikṛte svāhā ||


tyāga || thva maṃntraṇa ghṛtāhuti viya svaṃhnam || 3 || ṣaḍaṃgena saṃpūjya || āvāhya ||


dhenumudrāṃ || oṃ jūṃ saḥ ācāryādi yajamānasyaṃ gherasa mukha soya || oṃ tejosi ||


ājyam ādāya || (exp. 2:1–8)


«End»


tato ghṛtaśuddhi || || viśvedevam ādāya || astramantreṇa prokṣaṇaṃ || pratarppaaṇaṃ || oṃ pratyūṣṭa guṃ rakṣa ||

hṛdayamantreṇa ghṛtate || oṃ iṣetvo je || kaṃnake || oṃ hrāṃ agnaye svāhā || yekulisa brahmamayīṃ dhyātvā ||

oṃ apahatā || kuśabdāṅa helakaṃ vāya || oṃ dambodhasma || hyaṃ gvālana vāle || kuśagranthitoṅa ghṛtavindudāna ||

oṃ viṣṇave svāhā || vaṃkulīsa viṣṇumayīṃ dhyātvā kuśagranthi te ṅasasa hāyā || oṃ rudrāya namaḥ ||

kuṇḍamadhye rudramayīṃ dhyātvā || kuśagranthito thvaṅa hāya || (exp. 11B14–24)


«Colophon(s):»x


Microfilm Details

Reel No. B 379/30

Date of Filming 18-12-1972

Exposures 12

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by MS/RA

Date 26-06-2013

Bibliography